Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.143: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 16|C143]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 16|Chapter 16: The Lord's Attempt to Go to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 16.142|Madhya-līlā 16.142]] '''[[CC Madhya 16.142|Madhya-līlā 16.142]] - [[CC Madhya 16.144|Madhya-līlā 16.144]]''' [[File:Go-next.png|link=CC Madhya 16.144|Madhya-līlā 16.144]]</div>
{{CompareVersions|CC|Madhya 16.143|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 143 ====
==== TEXT 143 ====


<div id="text">
<div class="verse">
paṇḍite lañā yāite sārvabhaume ājñā dilā<br>
:paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe,—“uṭha, aiche prabhura līlā<br>
:bhaṭṭācārya kahe,—"uṭha, aiche prabhura līlā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
paṇḍite lañā—taking the Paṇḍita; yāite—to go; sārvabhaume—unto Sārvabhauma Bhaṭṭācārya; ājñā dilā—gave an order; bhaṭṭācārya kahe—Sārvabhauma Bhaṭṭācārya said; uṭha—please get up; aiche—such; prabhura līlā—the way of the Lord’s pastimes.
''paṇḍite lañā''—taking the Paṇḍita; ''yāite''—to go; ''sārvabhaume''—unto Sārvabhauma Bhaṭṭācārya; ''ājñā dilā''—gave an order; ''bhaṭṭācārya kahe''—Sārvabhauma Bhaṭṭācārya said; ''uṭha''—please get up; ''aiche''—such; ''prabhura līlā''—the way of the Lord 's pastimes.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, “Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.
Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, "Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 16.142|Madhya-līlā 16.142]] '''[[CC Madhya 16.142|Madhya-līlā 16.142]] - [[CC Madhya 16.144|Madhya-līlā 16.144]]''' [[File:Go-next.png|link=CC Madhya 16.144|Madhya-līlā 16.144]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 11:22, 17 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 143

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe,—"uṭha, aiche prabhura līlā


SYNONYMS

paṇḍite lañā—taking the Paṇḍita; yāite—to go; sārvabhaume—unto Sārvabhauma Bhaṭṭācārya; ājñā dilā—gave an order; bhaṭṭācārya kahe—Sārvabhauma Bhaṭṭācārya said; uṭha—please get up; aiche—such; prabhura līlā—the way of the Lord 's pastimes.


TRANSLATION

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, "Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.