Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.32: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 18|c032]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 18|Chapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 18.31|Madhya-līlā 18.31]] '''[[CC Madhya 18.31|Madhya-līlā 18.31]] - [[CC Madhya 18.33|Madhya-līlā 18.33]]''' [[File:Go-next.png|link=CC Madhya 18.33|Madhya-līlā 18.33]]</div>
{{CompareVersions|CC|Madhya 18.32|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 32 ====
==== TEXT 32 ====


<div id="text">
<div class="verse">
prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna<br>
:prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa<br>
:govardhana-parikramāya karilā prayāṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari’—performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.
''prātaḥ-kāle''—in the morning; ''prabhu''—Śrī Caitanya Mahāprabhu; ''mānasa-gaṅgāya''—in the lake named Mānasa-gaṅgā; ''kari’''—performing; ''snāna''—bathing; ''govardhana''—Govardhana Hill; ''parikramāya''—in circumambulating; ''karilā''—did; ''prayāṇa''—starting.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.
In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 18.31|Madhya-līlā 18.31]] '''[[CC Madhya 18.31|Madhya-līlā 18.31]] - [[CC Madhya 18.33|Madhya-līlā 18.33]]''' [[File:Go-next.png|link=CC Madhya 18.33|Madhya-līlā 18.33]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:11, 30 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 32

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa


SYNONYMS

prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari’—performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.


TRANSLATION

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.