Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.335: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C335]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.334|Madhya-līlā 9.334]] '''[[CC Madhya 9.334|Madhya-līlā 9.334]] - [[CC Madhya 9.336|Madhya-līlā 9.336]]''' [[File:Go-next.png|link=CC Madhya 9.336|Madhya-līlā 9.336]]</div>
{{CompareVersions|CC|Madhya 9.335|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 335 ====
==== TEXT 335 ====


<div id="text">
<div class="verse">
tabe mahāprabhu tāṅre āsite ājñā diyā<br>
:tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā<br>
:nīlācale calilā prabhu ānandita hañā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
tabe—then; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; āsite—to come; ājñā diyā—giving an order; nīlācale—to Jagannātha Purī; calilā—departed; prabhu—Lord Śrī Caitanya Mahāprabhu; ānandita hañā—with great pleasure.
''tabe''—then; ''mahāprabhu''—Śrī Caitanya Mahāprabhu; ''tāṅre''—unto him; ''āsite''—to come; ''ājñā diyā''—giving an order; ''nīlācale''—to Jagannātha Purī; ''calilā''—departed; ''prabhu''—Lord Śrī Caitanya Mahāprabhu; ''ānandita hañā''—with great pleasure.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.
Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.334|Madhya-līlā 9.334]] '''[[CC Madhya 9.334|Madhya-līlā 9.334]] - [[CC Madhya 9.336|Madhya-līlā 9.336]]''' [[File:Go-next.png|link=CC Madhya 9.336|Madhya-līlā 9.336]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:11, 28 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā


SYNONYMS

tabe—then; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; āsite—to come; ājñā diyā—giving an order; nīlācale—to Jagannātha Purī; calilā—departed; prabhu—Lord Śrī Caitanya Mahāprabhu; ānandita hañā—with great pleasure.


TRANSLATION

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.